Declension table of ?arthagrāhin

Deva

MasculineSingularDualPlural
Nominativearthagrāhī arthagrāhiṇau arthagrāhiṇaḥ
Vocativearthagrāhin arthagrāhiṇau arthagrāhiṇaḥ
Accusativearthagrāhiṇam arthagrāhiṇau arthagrāhiṇaḥ
Instrumentalarthagrāhiṇā arthagrāhibhyām arthagrāhibhiḥ
Dativearthagrāhiṇe arthagrāhibhyām arthagrāhibhyaḥ
Ablativearthagrāhiṇaḥ arthagrāhibhyām arthagrāhibhyaḥ
Genitivearthagrāhiṇaḥ arthagrāhiṇoḥ arthagrāhiṇām
Locativearthagrāhiṇi arthagrāhiṇoḥ arthagrāhiṣu

Compound arthagrāhi -

Adverb -arthagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria