Declension table of ?arthaghna

Deva

NeuterSingularDualPlural
Nominativearthaghnam arthaghne arthaghnāni
Vocativearthaghna arthaghne arthaghnāni
Accusativearthaghnam arthaghne arthaghnāni
Instrumentalarthaghnena arthaghnābhyām arthaghnaiḥ
Dativearthaghnāya arthaghnābhyām arthaghnebhyaḥ
Ablativearthaghnāt arthaghnābhyām arthaghnebhyaḥ
Genitivearthaghnasya arthaghnayoḥ arthaghnānām
Locativearthaghne arthaghnayoḥ arthaghneṣu

Compound arthaghna -

Adverb -arthaghnam -arthaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria