Declension table of ?arthaghna

Deva

MasculineSingularDualPlural
Nominativearthaghnaḥ arthaghnau arthaghnāḥ
Vocativearthaghna arthaghnau arthaghnāḥ
Accusativearthaghnam arthaghnau arthaghnān
Instrumentalarthaghnena arthaghnābhyām arthaghnaiḥ arthaghnebhiḥ
Dativearthaghnāya arthaghnābhyām arthaghnebhyaḥ
Ablativearthaghnāt arthaghnābhyām arthaghnebhyaḥ
Genitivearthaghnasya arthaghnayoḥ arthaghnānām
Locativearthaghne arthaghnayoḥ arthaghneṣu

Compound arthaghna -

Adverb -arthaghnam -arthaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria