Declension table of ?arthagati

Deva

FeminineSingularDualPlural
Nominativearthagatiḥ arthagatī arthagatayaḥ
Vocativearthagate arthagatī arthagatayaḥ
Accusativearthagatim arthagatī arthagatīḥ
Instrumentalarthagatyā arthagatibhyām arthagatibhiḥ
Dativearthagatyai arthagataye arthagatibhyām arthagatibhyaḥ
Ablativearthagatyāḥ arthagateḥ arthagatibhyām arthagatibhyaḥ
Genitivearthagatyāḥ arthagateḥ arthagatyoḥ arthagatīnām
Locativearthagatyām arthagatau arthagatyoḥ arthagatiṣu

Compound arthagati -

Adverb -arthagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria