Declension table of ?arthagarīyasā

Deva

FeminineSingularDualPlural
Nominativearthagarīyasā arthagarīyase arthagarīyasāḥ
Vocativearthagarīyase arthagarīyase arthagarīyasāḥ
Accusativearthagarīyasām arthagarīyase arthagarīyasāḥ
Instrumentalarthagarīyasayā arthagarīyasābhyām arthagarīyasābhiḥ
Dativearthagarīyasāyai arthagarīyasābhyām arthagarīyasābhyaḥ
Ablativearthagarīyasāyāḥ arthagarīyasābhyām arthagarīyasābhyaḥ
Genitivearthagarīyasāyāḥ arthagarīyasayoḥ arthagarīyasānām
Locativearthagarīyasāyām arthagarīyasayoḥ arthagarīyasāsu

Adverb -arthagarīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria