Declension table of ?arthagṛha

Deva

NeuterSingularDualPlural
Nominativearthagṛham arthagṛhe arthagṛhāṇi
Vocativearthagṛha arthagṛhe arthagṛhāṇi
Accusativearthagṛham arthagṛhe arthagṛhāṇi
Instrumentalarthagṛheṇa arthagṛhābhyām arthagṛhaiḥ
Dativearthagṛhāya arthagṛhābhyām arthagṛhebhyaḥ
Ablativearthagṛhāt arthagṛhābhyām arthagṛhebhyaḥ
Genitivearthagṛhasya arthagṛhayoḥ arthagṛhāṇām
Locativearthagṛhe arthagṛhayoḥ arthagṛheṣu

Compound arthagṛha -

Adverb -arthagṛham -arthagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria