Declension table of arthadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativearthadūṣaṇam arthadūṣaṇe arthadūṣaṇāni
Vocativearthadūṣaṇa arthadūṣaṇe arthadūṣaṇāni
Accusativearthadūṣaṇam arthadūṣaṇe arthadūṣaṇāni
Instrumentalarthadūṣaṇena arthadūṣaṇābhyām arthadūṣaṇaiḥ
Dativearthadūṣaṇāya arthadūṣaṇābhyām arthadūṣaṇebhyaḥ
Ablativearthadūṣaṇāt arthadūṣaṇābhyām arthadūṣaṇebhyaḥ
Genitivearthadūṣaṇasya arthadūṣaṇayoḥ arthadūṣaṇānām
Locativearthadūṣaṇe arthadūṣaṇayoḥ arthadūṣaṇeṣu

Compound arthadūṣaṇa -

Adverb -arthadūṣaṇam -arthadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria