Declension table of ?arthadravyavirodha

Deva

MasculineSingularDualPlural
Nominativearthadravyavirodhaḥ arthadravyavirodhau arthadravyavirodhāḥ
Vocativearthadravyavirodha arthadravyavirodhau arthadravyavirodhāḥ
Accusativearthadravyavirodham arthadravyavirodhau arthadravyavirodhān
Instrumentalarthadravyavirodhena arthadravyavirodhābhyām arthadravyavirodhaiḥ arthadravyavirodhebhiḥ
Dativearthadravyavirodhāya arthadravyavirodhābhyām arthadravyavirodhebhyaḥ
Ablativearthadravyavirodhāt arthadravyavirodhābhyām arthadravyavirodhebhyaḥ
Genitivearthadravyavirodhasya arthadravyavirodhayoḥ arthadravyavirodhānām
Locativearthadravyavirodhe arthadravyavirodhayoḥ arthadravyavirodheṣu

Compound arthadravyavirodha -

Adverb -arthadravyavirodham -arthadravyavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria