Declension table of ?arthadoṣa

Deva

MasculineSingularDualPlural
Nominativearthadoṣaḥ arthadoṣau arthadoṣāḥ
Vocativearthadoṣa arthadoṣau arthadoṣāḥ
Accusativearthadoṣam arthadoṣau arthadoṣān
Instrumentalarthadoṣeṇa arthadoṣābhyām arthadoṣaiḥ arthadoṣebhiḥ
Dativearthadoṣāya arthadoṣābhyām arthadoṣebhyaḥ
Ablativearthadoṣāt arthadoṣābhyām arthadoṣebhyaḥ
Genitivearthadoṣasya arthadoṣayoḥ arthadoṣāṇām
Locativearthadoṣe arthadoṣayoḥ arthadoṣeṣu

Compound arthadoṣa -

Adverb -arthadoṣam -arthadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria