Declension table of ?arthadattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthadattaḥ | arthadattau | arthadattāḥ |
Vocative | arthadatta | arthadattau | arthadattāḥ |
Accusative | arthadattam | arthadattau | arthadattān |
Instrumental | arthadattena | arthadattābhyām | arthadattaiḥ arthadattebhiḥ |
Dative | arthadattāya | arthadattābhyām | arthadattebhyaḥ |
Ablative | arthadattāt | arthadattābhyām | arthadattebhyaḥ |
Genitive | arthadattasya | arthadattayoḥ | arthadattānām |
Locative | arthadatte | arthadattayoḥ | arthadatteṣu |