Declension table of ?arthadatta

Deva

MasculineSingularDualPlural
Nominativearthadattaḥ arthadattau arthadattāḥ
Vocativearthadatta arthadattau arthadattāḥ
Accusativearthadattam arthadattau arthadattān
Instrumentalarthadattena arthadattābhyām arthadattaiḥ arthadattebhiḥ
Dativearthadattāya arthadattābhyām arthadattebhyaḥ
Ablativearthadattāt arthadattābhyām arthadattebhyaḥ
Genitivearthadattasya arthadattayoḥ arthadattānām
Locativearthadatte arthadattayoḥ arthadatteṣu

Compound arthadatta -

Adverb -arthadattam -arthadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria