Declension table of ?arthadarśin

Deva

MasculineSingularDualPlural
Nominativearthadarśī arthadarśinau arthadarśinaḥ
Vocativearthadarśin arthadarśinau arthadarśinaḥ
Accusativearthadarśinam arthadarśinau arthadarśinaḥ
Instrumentalarthadarśinā arthadarśibhyām arthadarśibhiḥ
Dativearthadarśine arthadarśibhyām arthadarśibhyaḥ
Ablativearthadarśinaḥ arthadarśibhyām arthadarśibhyaḥ
Genitivearthadarśinaḥ arthadarśinoḥ arthadarśinām
Locativearthadarśini arthadarśinoḥ arthadarśiṣu

Compound arthadarśi -

Adverb -arthadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria