Declension table of ?arthadarśana

Deva

NeuterSingularDualPlural
Nominativearthadarśanam arthadarśane arthadarśanāni
Vocativearthadarśana arthadarśane arthadarśanāni
Accusativearthadarśanam arthadarśane arthadarśanāni
Instrumentalarthadarśanena arthadarśanābhyām arthadarśanaiḥ
Dativearthadarśanāya arthadarśanābhyām arthadarśanebhyaḥ
Ablativearthadarśanāt arthadarśanābhyām arthadarśanebhyaḥ
Genitivearthadarśanasya arthadarśanayoḥ arthadarśanānām
Locativearthadarśane arthadarśanayoḥ arthadarśaneṣu

Compound arthadarśana -

Adverb -arthadarśanam -arthadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria