Declension table of ?arthadāyāda

Deva

MasculineSingularDualPlural
Nominativearthadāyādaḥ arthadāyādau arthadāyādāḥ
Vocativearthadāyāda arthadāyādau arthadāyādāḥ
Accusativearthadāyādam arthadāyādau arthadāyādān
Instrumentalarthadāyādena arthadāyādābhyām arthadāyādaiḥ arthadāyādebhiḥ
Dativearthadāyādāya arthadāyādābhyām arthadāyādebhyaḥ
Ablativearthadāyādāt arthadāyādābhyām arthadāyādebhyaḥ
Genitivearthadāyādasya arthadāyādayoḥ arthadāyādānām
Locativearthadāyāde arthadāyādayoḥ arthadāyādeṣu

Compound arthadāyāda -

Adverb -arthadāyādam -arthadāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria