Declension table of ?arthadā

Deva

FeminineSingularDualPlural
Nominativearthadā arthade arthadāḥ
Vocativearthade arthade arthadāḥ
Accusativearthadām arthade arthadāḥ
Instrumentalarthadayā arthadābhyām arthadābhiḥ
Dativearthadāyai arthadābhyām arthadābhyaḥ
Ablativearthadāyāḥ arthadābhyām arthadābhyaḥ
Genitivearthadāyāḥ arthadayoḥ arthadānām
Locativearthadāyām arthadayoḥ arthadāsu

Adverb -arthadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria