Declension table of ?arthada

Deva

NeuterSingularDualPlural
Nominativearthadam arthade arthadāni
Vocativearthada arthade arthadāni
Accusativearthadam arthade arthadāni
Instrumentalarthadena arthadābhyām arthadaiḥ
Dativearthadāya arthadābhyām arthadebhyaḥ
Ablativearthadāt arthadābhyām arthadebhyaḥ
Genitivearthadasya arthadayoḥ arthadānām
Locativearthade arthadayoḥ arthadeṣu

Compound arthada -

Adverb -arthadam -arthadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria