Declension table of ?arthadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativearthadṛṣṭiḥ arthadṛṣṭī arthadṛṣṭayaḥ
Vocativearthadṛṣṭe arthadṛṣṭī arthadṛṣṭayaḥ
Accusativearthadṛṣṭim arthadṛṣṭī arthadṛṣṭīḥ
Instrumentalarthadṛṣṭyā arthadṛṣṭibhyām arthadṛṣṭibhiḥ
Dativearthadṛṣṭyai arthadṛṣṭaye arthadṛṣṭibhyām arthadṛṣṭibhyaḥ
Ablativearthadṛṣṭyāḥ arthadṛṣṭeḥ arthadṛṣṭibhyām arthadṛṣṭibhyaḥ
Genitivearthadṛṣṭyāḥ arthadṛṣṭeḥ arthadṛṣṭyoḥ arthadṛṣṭīnām
Locativearthadṛṣṭyām arthadṛṣṭau arthadṛṣṭyoḥ arthadṛṣṭiṣu

Compound arthadṛṣṭi -

Adverb -arthadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria