Declension table of ?arthacittā

Deva

FeminineSingularDualPlural
Nominativearthacittā arthacitte arthacittāḥ
Vocativearthacitte arthacitte arthacittāḥ
Accusativearthacittām arthacitte arthacittāḥ
Instrumentalarthacittayā arthacittābhyām arthacittābhiḥ
Dativearthacittāyai arthacittābhyām arthacittābhyaḥ
Ablativearthacittāyāḥ arthacittābhyām arthacittābhyaḥ
Genitivearthacittāyāḥ arthacittayoḥ arthacittānām
Locativearthacittāyām arthacittayoḥ arthacittāsu

Adverb -arthacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria