Declension table of ?arthacittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthacittam | arthacitte | arthacittāni |
Vocative | arthacitta | arthacitte | arthacittāni |
Accusative | arthacittam | arthacitte | arthacittāni |
Instrumental | arthacittena | arthacittābhyām | arthacittaiḥ |
Dative | arthacittāya | arthacittābhyām | arthacittebhyaḥ |
Ablative | arthacittāt | arthacittābhyām | arthacittebhyaḥ |
Genitive | arthacittasya | arthacittayoḥ | arthacittānām |
Locative | arthacitte | arthacittayoḥ | arthacitteṣu |