Declension table of ?arthacitta

Deva

NeuterSingularDualPlural
Nominativearthacittam arthacitte arthacittāni
Vocativearthacitta arthacitte arthacittāni
Accusativearthacittam arthacitte arthacittāni
Instrumentalarthacittena arthacittābhyām arthacittaiḥ
Dativearthacittāya arthacittābhyām arthacittebhyaḥ
Ablativearthacittāt arthacittābhyām arthacittebhyaḥ
Genitivearthacittasya arthacittayoḥ arthacittānām
Locativearthacitte arthacittayoḥ arthacitteṣu

Compound arthacitta -

Adverb -arthacittam -arthacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria