Declension table of ?arthacitta

Deva

MasculineSingularDualPlural
Nominativearthacittaḥ arthacittau arthacittāḥ
Vocativearthacitta arthacittau arthacittāḥ
Accusativearthacittam arthacittau arthacittān
Instrumentalarthacittena arthacittābhyām arthacittaiḥ arthacittebhiḥ
Dativearthacittāya arthacittābhyām arthacittebhyaḥ
Ablativearthacittāt arthacittābhyām arthacittebhyaḥ
Genitivearthacittasya arthacittayoḥ arthacittānām
Locativearthacitte arthacittayoḥ arthacitteṣu

Compound arthacitta -

Adverb -arthacittam -arthacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria