Declension table of ?arthacintana

Deva

NeuterSingularDualPlural
Nominativearthacintanam arthacintane arthacintanāni
Vocativearthacintana arthacintane arthacintanāni
Accusativearthacintanam arthacintane arthacintanāni
Instrumentalarthacintanena arthacintanābhyām arthacintanaiḥ
Dativearthacintanāya arthacintanābhyām arthacintanebhyaḥ
Ablativearthacintanāt arthacintanābhyām arthacintanebhyaḥ
Genitivearthacintanasya arthacintanayoḥ arthacintanānām
Locativearthacintane arthacintanayoḥ arthacintaneṣu

Compound arthacintana -

Adverb -arthacintanam -arthacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria