Declension table of ?arthacintaka

Deva

MasculineSingularDualPlural
Nominativearthacintakaḥ arthacintakau arthacintakāḥ
Vocativearthacintaka arthacintakau arthacintakāḥ
Accusativearthacintakam arthacintakau arthacintakān
Instrumentalarthacintakena arthacintakābhyām arthacintakaiḥ arthacintakebhiḥ
Dativearthacintakāya arthacintakābhyām arthacintakebhyaḥ
Ablativearthacintakāt arthacintakābhyām arthacintakebhyaḥ
Genitivearthacintakasya arthacintakayoḥ arthacintakānām
Locativearthacintake arthacintakayoḥ arthacintakeṣu

Compound arthacintaka -

Adverb -arthacintakam -arthacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria