Declension table of ?arthacintā

Deva

FeminineSingularDualPlural
Nominativearthacintā arthacinte arthacintāḥ
Vocativearthacinte arthacinte arthacintāḥ
Accusativearthacintām arthacinte arthacintāḥ
Instrumentalarthacintayā arthacintābhyām arthacintābhiḥ
Dativearthacintāyai arthacintābhyām arthacintābhyaḥ
Ablativearthacintāyāḥ arthacintābhyām arthacintābhyaḥ
Genitivearthacintāyāḥ arthacintayoḥ arthacintānām
Locativearthacintāyām arthacintayoḥ arthacintāsu

Adverb -arthacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria