Declension table of ?arthabhraṃśa

Deva

MasculineSingularDualPlural
Nominativearthabhraṃśaḥ arthabhraṃśau arthabhraṃśāḥ
Vocativearthabhraṃśa arthabhraṃśau arthabhraṃśāḥ
Accusativearthabhraṃśam arthabhraṃśau arthabhraṃśān
Instrumentalarthabhraṃśena arthabhraṃśābhyām arthabhraṃśaiḥ arthabhraṃśebhiḥ
Dativearthabhraṃśāya arthabhraṃśābhyām arthabhraṃśebhyaḥ
Ablativearthabhraṃśāt arthabhraṃśābhyām arthabhraṃśebhyaḥ
Genitivearthabhraṃśasya arthabhraṃśayoḥ arthabhraṃśānām
Locativearthabhraṃśe arthabhraṃśayoḥ arthabhraṃśeṣu

Compound arthabhraṃśa -

Adverb -arthabhraṃśam -arthabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria