Declension table of ?arthabheda

Deva

MasculineSingularDualPlural
Nominativearthabhedaḥ arthabhedau arthabhedāḥ
Vocativearthabheda arthabhedau arthabhedāḥ
Accusativearthabhedam arthabhedau arthabhedān
Instrumentalarthabhedena arthabhedābhyām arthabhedaiḥ arthabhedebhiḥ
Dativearthabhedāya arthabhedābhyām arthabhedebhyaḥ
Ablativearthabhedāt arthabhedābhyām arthabhedebhyaḥ
Genitivearthabhedasya arthabhedayoḥ arthabhedānām
Locativearthabhede arthabhedayoḥ arthabhedeṣu

Compound arthabheda -

Adverb -arthabhedam -arthabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria