Declension table of ?arthabhāj

Deva

NeuterSingularDualPlural
Nominativearthabhāk arthabhājī arthabhāñji
Vocativearthabhāk arthabhājī arthabhāñji
Accusativearthabhāk arthabhājī arthabhāñji
Instrumentalarthabhājā arthabhāgbhyām arthabhāgbhiḥ
Dativearthabhāje arthabhāgbhyām arthabhāgbhyaḥ
Ablativearthabhājaḥ arthabhāgbhyām arthabhāgbhyaḥ
Genitivearthabhājaḥ arthabhājoḥ arthabhājām
Locativearthabhāji arthabhājoḥ arthabhākṣu

Compound arthabhāk -

Adverb -arthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria