Declension table of ?arthabhṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthabhṛtā | arthabhṛte | arthabhṛtāḥ |
Vocative | arthabhṛte | arthabhṛte | arthabhṛtāḥ |
Accusative | arthabhṛtām | arthabhṛte | arthabhṛtāḥ |
Instrumental | arthabhṛtayā | arthabhṛtābhyām | arthabhṛtābhiḥ |
Dative | arthabhṛtāyai | arthabhṛtābhyām | arthabhṛtābhyaḥ |
Ablative | arthabhṛtāyāḥ | arthabhṛtābhyām | arthabhṛtābhyaḥ |
Genitive | arthabhṛtāyāḥ | arthabhṛtayoḥ | arthabhṛtānām |
Locative | arthabhṛtāyām | arthabhṛtayoḥ | arthabhṛtāsu |