Declension table of ?arthabhṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthabhṛtam | arthabhṛte | arthabhṛtāni |
Vocative | arthabhṛta | arthabhṛte | arthabhṛtāni |
Accusative | arthabhṛtam | arthabhṛte | arthabhṛtāni |
Instrumental | arthabhṛtena | arthabhṛtābhyām | arthabhṛtaiḥ |
Dative | arthabhṛtāya | arthabhṛtābhyām | arthabhṛtebhyaḥ |
Ablative | arthabhṛtāt | arthabhṛtābhyām | arthabhṛtebhyaḥ |
Genitive | arthabhṛtasya | arthabhṛtayoḥ | arthabhṛtānām |
Locative | arthabhṛte | arthabhṛtayoḥ | arthabhṛteṣu |