Declension table of ?arthabhṛta

Deva

MasculineSingularDualPlural
Nominativearthabhṛtaḥ arthabhṛtau arthabhṛtāḥ
Vocativearthabhṛta arthabhṛtau arthabhṛtāḥ
Accusativearthabhṛtam arthabhṛtau arthabhṛtān
Instrumentalarthabhṛtena arthabhṛtābhyām arthabhṛtaiḥ arthabhṛtebhiḥ
Dativearthabhṛtāya arthabhṛtābhyām arthabhṛtebhyaḥ
Ablativearthabhṛtāt arthabhṛtābhyām arthabhṛtebhyaḥ
Genitivearthabhṛtasya arthabhṛtayoḥ arthabhṛtānām
Locativearthabhṛte arthabhṛtayoḥ arthabhṛteṣu

Compound arthabhṛta -

Adverb -arthabhṛtam -arthabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria