Declension table of ?arthāvamarda

Deva

MasculineSingularDualPlural
Nominativearthāvamardaḥ arthāvamardau arthāvamardāḥ
Vocativearthāvamarda arthāvamardau arthāvamardāḥ
Accusativearthāvamardam arthāvamardau arthāvamardān
Instrumentalarthāvamardena arthāvamardābhyām arthāvamardaiḥ arthāvamardebhiḥ
Dativearthāvamardāya arthāvamardābhyām arthāvamardebhyaḥ
Ablativearthāvamardāt arthāvamardābhyām arthāvamardebhyaḥ
Genitivearthāvamardasya arthāvamardayoḥ arthāvamardānām
Locativearthāvamarde arthāvamardayoḥ arthāvamardeṣu

Compound arthāvamarda -

Adverb -arthāvamardam -arthāvamardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria