Declension table of ?arthāvṛtti

Deva

FeminineSingularDualPlural
Nominativearthāvṛttiḥ arthāvṛttī arthāvṛttayaḥ
Vocativearthāvṛtte arthāvṛttī arthāvṛttayaḥ
Accusativearthāvṛttim arthāvṛttī arthāvṛttīḥ
Instrumentalarthāvṛttyā arthāvṛttibhyām arthāvṛttibhiḥ
Dativearthāvṛttyai arthāvṛttaye arthāvṛttibhyām arthāvṛttibhyaḥ
Ablativearthāvṛttyāḥ arthāvṛtteḥ arthāvṛttibhyām arthāvṛttibhyaḥ
Genitivearthāvṛttyāḥ arthāvṛtteḥ arthāvṛttyoḥ arthāvṛttīnām
Locativearthāvṛttyām arthāvṛttau arthāvṛttyoḥ arthāvṛttiṣu

Compound arthāvṛtti -

Adverb -arthāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria