Declension table of ?arthārthatattvajña

Deva

NeuterSingularDualPlural
Nominativearthārthatattvajñam arthārthatattvajñe arthārthatattvajñāni
Vocativearthārthatattvajña arthārthatattvajñe arthārthatattvajñāni
Accusativearthārthatattvajñam arthārthatattvajñe arthārthatattvajñāni
Instrumentalarthārthatattvajñena arthārthatattvajñābhyām arthārthatattvajñaiḥ
Dativearthārthatattvajñāya arthārthatattvajñābhyām arthārthatattvajñebhyaḥ
Ablativearthārthatattvajñāt arthārthatattvajñābhyām arthārthatattvajñebhyaḥ
Genitivearthārthatattvajñasya arthārthatattvajñayoḥ arthārthatattvajñānām
Locativearthārthatattvajñe arthārthatattvajñayoḥ arthārthatattvajñeṣu

Compound arthārthatattvajña -

Adverb -arthārthatattvajñam -arthārthatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria