Declension table of ?arthārthatattvajña

Deva

MasculineSingularDualPlural
Nominativearthārthatattvajñaḥ arthārthatattvajñau arthārthatattvajñāḥ
Vocativearthārthatattvajña arthārthatattvajñau arthārthatattvajñāḥ
Accusativearthārthatattvajñam arthārthatattvajñau arthārthatattvajñān
Instrumentalarthārthatattvajñena arthārthatattvajñābhyām arthārthatattvajñaiḥ arthārthatattvajñebhiḥ
Dativearthārthatattvajñāya arthārthatattvajñābhyām arthārthatattvajñebhyaḥ
Ablativearthārthatattvajñāt arthārthatattvajñābhyām arthārthatattvajñebhyaḥ
Genitivearthārthatattvajñasya arthārthatattvajñayoḥ arthārthatattvajñānām
Locativearthārthatattvajñe arthārthatattvajñayoḥ arthārthatattvajñeṣu

Compound arthārthatattvajña -

Adverb -arthārthatattvajñam -arthārthatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria