Declension table of ?arthāpekṣā

Deva

FeminineSingularDualPlural
Nominativearthāpekṣā arthāpekṣe arthāpekṣāḥ
Vocativearthāpekṣe arthāpekṣe arthāpekṣāḥ
Accusativearthāpekṣām arthāpekṣe arthāpekṣāḥ
Instrumentalarthāpekṣayā arthāpekṣābhyām arthāpekṣābhiḥ
Dativearthāpekṣāyai arthāpekṣābhyām arthāpekṣābhyaḥ
Ablativearthāpekṣāyāḥ arthāpekṣābhyām arthāpekṣābhyaḥ
Genitivearthāpekṣāyāḥ arthāpekṣayoḥ arthāpekṣāṇām
Locativearthāpekṣāyām arthāpekṣayoḥ arthāpekṣāsu

Adverb -arthāpekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria