Declension table of ?arthāpekṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthāpekṣaḥ | arthāpekṣau | arthāpekṣāḥ |
Vocative | arthāpekṣa | arthāpekṣau | arthāpekṣāḥ |
Accusative | arthāpekṣam | arthāpekṣau | arthāpekṣān |
Instrumental | arthāpekṣeṇa | arthāpekṣābhyām | arthāpekṣaiḥ arthāpekṣebhiḥ |
Dative | arthāpekṣāya | arthāpekṣābhyām | arthāpekṣebhyaḥ |
Ablative | arthāpekṣāt | arthāpekṣābhyām | arthāpekṣebhyaḥ |
Genitive | arthāpekṣasya | arthāpekṣayoḥ | arthāpekṣāṇām |
Locative | arthāpekṣe | arthāpekṣayoḥ | arthāpekṣeṣu |