Declension table of ?arthāpekṣa

Deva

MasculineSingularDualPlural
Nominativearthāpekṣaḥ arthāpekṣau arthāpekṣāḥ
Vocativearthāpekṣa arthāpekṣau arthāpekṣāḥ
Accusativearthāpekṣam arthāpekṣau arthāpekṣān
Instrumentalarthāpekṣeṇa arthāpekṣābhyām arthāpekṣaiḥ arthāpekṣebhiḥ
Dativearthāpekṣāya arthāpekṣābhyām arthāpekṣebhyaḥ
Ablativearthāpekṣāt arthāpekṣābhyām arthāpekṣebhyaḥ
Genitivearthāpekṣasya arthāpekṣayoḥ arthāpekṣāṇām
Locativearthāpekṣe arthāpekṣayoḥ arthāpekṣeṣu

Compound arthāpekṣa -

Adverb -arthāpekṣam -arthāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria