Declension table of ?arthānvita

Deva

NeuterSingularDualPlural
Nominativearthānvitam arthānvite arthānvitāni
Vocativearthānvita arthānvite arthānvitāni
Accusativearthānvitam arthānvite arthānvitāni
Instrumentalarthānvitena arthānvitābhyām arthānvitaiḥ
Dativearthānvitāya arthānvitābhyām arthānvitebhyaḥ
Ablativearthānvitāt arthānvitābhyām arthānvitebhyaḥ
Genitivearthānvitasya arthānvitayoḥ arthānvitānām
Locativearthānvite arthānvitayoḥ arthānviteṣu

Compound arthānvita -

Adverb -arthānvitam -arthānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria