Declension table of ?arthāntarya

Deva

NeuterSingularDualPlural
Nominativearthāntaryam arthāntarye arthāntaryāṇi
Vocativearthāntarya arthāntarye arthāntaryāṇi
Accusativearthāntaryam arthāntarye arthāntaryāṇi
Instrumentalarthāntaryeṇa arthāntaryābhyām arthāntaryaiḥ
Dativearthāntaryāya arthāntaryābhyām arthāntaryebhyaḥ
Ablativearthāntaryāt arthāntaryābhyām arthāntaryebhyaḥ
Genitivearthāntaryasya arthāntaryayoḥ arthāntaryāṇām
Locativearthāntarye arthāntaryayoḥ arthāntaryeṣu

Compound arthāntarya -

Adverb -arthāntaryam -arthāntaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria