Declension table of arthāntaranyāsa

Deva

MasculineSingularDualPlural
Nominativearthāntaranyāsaḥ arthāntaranyāsau arthāntaranyāsāḥ
Vocativearthāntaranyāsa arthāntaranyāsau arthāntaranyāsāḥ
Accusativearthāntaranyāsam arthāntaranyāsau arthāntaranyāsān
Instrumentalarthāntaranyāsena arthāntaranyāsābhyām arthāntaranyāsaiḥ arthāntaranyāsebhiḥ
Dativearthāntaranyāsāya arthāntaranyāsābhyām arthāntaranyāsebhyaḥ
Ablativearthāntaranyāsāt arthāntaranyāsābhyām arthāntaranyāsebhyaḥ
Genitivearthāntaranyāsasya arthāntaranyāsayoḥ arthāntaranyāsānām
Locativearthāntaranyāse arthāntaranyāsayoḥ arthāntaranyāseṣu

Compound arthāntaranyāsa -

Adverb -arthāntaranyāsam -arthāntaranyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria