Declension table of ?arthāntarākṣepaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthāntarākṣepaḥ | arthāntarākṣepau | arthāntarākṣepāḥ |
Vocative | arthāntarākṣepa | arthāntarākṣepau | arthāntarākṣepāḥ |
Accusative | arthāntarākṣepam | arthāntarākṣepau | arthāntarākṣepān |
Instrumental | arthāntarākṣepeṇa | arthāntarākṣepābhyām | arthāntarākṣepaiḥ arthāntarākṣepebhiḥ |
Dative | arthāntarākṣepāya | arthāntarākṣepābhyām | arthāntarākṣepebhyaḥ |
Ablative | arthāntarākṣepāt | arthāntarākṣepābhyām | arthāntarākṣepebhyaḥ |
Genitive | arthāntarākṣepasya | arthāntarākṣepayoḥ | arthāntarākṣepāṇām |
Locative | arthāntarākṣepe | arthāntarākṣepayoḥ | arthāntarākṣepeṣu |