Declension table of ?arthāntarākṣepa

Deva

MasculineSingularDualPlural
Nominativearthāntarākṣepaḥ arthāntarākṣepau arthāntarākṣepāḥ
Vocativearthāntarākṣepa arthāntarākṣepau arthāntarākṣepāḥ
Accusativearthāntarākṣepam arthāntarākṣepau arthāntarākṣepān
Instrumentalarthāntarākṣepeṇa arthāntarākṣepābhyām arthāntarākṣepaiḥ arthāntarākṣepebhiḥ
Dativearthāntarākṣepāya arthāntarākṣepābhyām arthāntarākṣepebhyaḥ
Ablativearthāntarākṣepāt arthāntarākṣepābhyām arthāntarākṣepebhyaḥ
Genitivearthāntarākṣepasya arthāntarākṣepayoḥ arthāntarākṣepāṇām
Locativearthāntarākṣepe arthāntarākṣepayoḥ arthāntarākṣepeṣu

Compound arthāntarākṣepa -

Adverb -arthāntarākṣepam -arthāntarākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria