Declension table of ?arthānartha

Deva

MasculineSingularDualPlural
Nominativearthānarthaḥ arthānarthau arthānarthāḥ
Vocativearthānartha arthānarthau arthānarthāḥ
Accusativearthānartham arthānarthau arthānarthān
Instrumentalarthānarthena arthānarthābhyām arthānarthaiḥ arthānarthebhiḥ
Dativearthānarthāya arthānarthābhyām arthānarthebhyaḥ
Ablativearthānarthāt arthānarthābhyām arthānarthebhyaḥ
Genitivearthānarthasya arthānarthayoḥ arthānarthānām
Locativearthānarthe arthānarthayoḥ arthānartheṣu

Compound arthānartha -

Adverb -arthānartham -arthānarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria