Declension table of arthālaṅkāra

Deva

MasculineSingularDualPlural
Nominativearthālaṅkāraḥ arthālaṅkārau arthālaṅkārāḥ
Vocativearthālaṅkāra arthālaṅkārau arthālaṅkārāḥ
Accusativearthālaṅkāram arthālaṅkārau arthālaṅkārān
Instrumentalarthālaṅkāreṇa arthālaṅkārābhyām arthālaṅkāraiḥ arthālaṅkārebhiḥ
Dativearthālaṅkārāya arthālaṅkārābhyām arthālaṅkārebhyaḥ
Ablativearthālaṅkārāt arthālaṅkārābhyām arthālaṅkārebhyaḥ
Genitivearthālaṅkārasya arthālaṅkārayoḥ arthālaṅkārāṇām
Locativearthālaṅkāre arthālaṅkārayoḥ arthālaṅkāreṣu

Compound arthālaṅkāra -

Adverb -arthālaṅkāram -arthālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria