Declension table of ?arthākṣipta

Deva

MasculineSingularDualPlural
Nominativearthākṣiptaḥ arthākṣiptau arthākṣiptāḥ
Vocativearthākṣipta arthākṣiptau arthākṣiptāḥ
Accusativearthākṣiptam arthākṣiptau arthākṣiptān
Instrumentalarthākṣiptena arthākṣiptābhyām arthākṣiptaiḥ arthākṣiptebhiḥ
Dativearthākṣiptāya arthākṣiptābhyām arthākṣiptebhyaḥ
Ablativearthākṣiptāt arthākṣiptābhyām arthākṣiptebhyaḥ
Genitivearthākṣiptasya arthākṣiptayoḥ arthākṣiptānām
Locativearthākṣipte arthākṣiptayoḥ arthākṣipteṣu

Compound arthākṣipta -

Adverb -arthākṣiptam -arthākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria