Declension table of ?arthāgama

Deva

MasculineSingularDualPlural
Nominativearthāgamaḥ arthāgamau arthāgamāḥ
Vocativearthāgama arthāgamau arthāgamāḥ
Accusativearthāgamam arthāgamau arthāgamān
Instrumentalarthāgamena arthāgamābhyām arthāgamaiḥ arthāgamebhiḥ
Dativearthāgamāya arthāgamābhyām arthāgamebhyaḥ
Ablativearthāgamāt arthāgamābhyām arthāgamebhyaḥ
Genitivearthāgamasya arthāgamayoḥ arthāgamānām
Locativearthāgame arthāgamayoḥ arthāgameṣu

Compound arthāgama -

Adverb -arthāgamam -arthāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria