Declension table of ?arthādhinātha

Deva

MasculineSingularDualPlural
Nominativearthādhināthaḥ arthādhināthau arthādhināthāḥ
Vocativearthādhinātha arthādhināthau arthādhināthāḥ
Accusativearthādhinātham arthādhināthau arthādhināthān
Instrumentalarthādhināthena arthādhināthābhyām arthādhināthaiḥ arthādhināthebhiḥ
Dativearthādhināthāya arthādhināthābhyām arthādhināthebhyaḥ
Ablativearthādhināthāt arthādhināthābhyām arthādhināthebhyaḥ
Genitivearthādhināthasya arthādhināthayoḥ arthādhināthānām
Locativearthādhināthe arthādhināthayoḥ arthādhinātheṣu

Compound arthādhinātha -

Adverb -arthādhinātham -arthādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria