Declension table of ?arthādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativearthādhikāriṇī arthādhikāriṇyau arthādhikāriṇyaḥ
Vocativearthādhikāriṇi arthādhikāriṇyau arthādhikāriṇyaḥ
Accusativearthādhikāriṇīm arthādhikāriṇyau arthādhikāriṇīḥ
Instrumentalarthādhikāriṇyā arthādhikāriṇībhyām arthādhikāriṇībhiḥ
Dativearthādhikāriṇyai arthādhikāriṇībhyām arthādhikāriṇībhyaḥ
Ablativearthādhikāriṇyāḥ arthādhikāriṇībhyām arthādhikāriṇībhyaḥ
Genitivearthādhikāriṇyāḥ arthādhikāriṇyoḥ arthādhikāriṇīnām
Locativearthādhikāriṇyām arthādhikāriṇyoḥ arthādhikāriṇīṣu

Compound arthādhikāriṇi - arthādhikāriṇī -

Adverb -arthādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria