Declension table of ?arthābhiprāpaṇa

Deva

NeuterSingularDualPlural
Nominativearthābhiprāpaṇam arthābhiprāpaṇe arthābhiprāpaṇāni
Vocativearthābhiprāpaṇa arthābhiprāpaṇe arthābhiprāpaṇāni
Accusativearthābhiprāpaṇam arthābhiprāpaṇe arthābhiprāpaṇāni
Instrumentalarthābhiprāpaṇena arthābhiprāpaṇābhyām arthābhiprāpaṇaiḥ
Dativearthābhiprāpaṇāya arthābhiprāpaṇābhyām arthābhiprāpaṇebhyaḥ
Ablativearthābhiprāpaṇāt arthābhiprāpaṇābhyām arthābhiprāpaṇebhyaḥ
Genitivearthābhiprāpaṇasya arthābhiprāpaṇayoḥ arthābhiprāpaṇānām
Locativearthābhiprāpaṇe arthābhiprāpaṇayoḥ arthābhiprāpaṇeṣu

Compound arthābhiprāpaṇa -

Adverb -arthābhiprāpaṇam -arthābhiprāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria