Declension table of ?arthābhipatti

Deva

FeminineSingularDualPlural
Nominativearthābhipattiḥ arthābhipattī arthābhipattayaḥ
Vocativearthābhipatte arthābhipattī arthābhipattayaḥ
Accusativearthābhipattim arthābhipattī arthābhipattīḥ
Instrumentalarthābhipattyā arthābhipattibhyām arthābhipattibhiḥ
Dativearthābhipattyai arthābhipattaye arthābhipattibhyām arthābhipattibhyaḥ
Ablativearthābhipattyāḥ arthābhipatteḥ arthābhipattibhyām arthābhipattibhyaḥ
Genitivearthābhipattyāḥ arthābhipatteḥ arthābhipattyoḥ arthābhipattīnām
Locativearthābhipattyām arthābhipattau arthābhipattyoḥ arthābhipattiṣu

Compound arthābhipatti -

Adverb -arthābhipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria