Declension table of ?arthābhinirvṛtti

Deva

FeminineSingularDualPlural
Nominativearthābhinirvṛttiḥ arthābhinirvṛttī arthābhinirvṛttayaḥ
Vocativearthābhinirvṛtte arthābhinirvṛttī arthābhinirvṛttayaḥ
Accusativearthābhinirvṛttim arthābhinirvṛttī arthābhinirvṛttīḥ
Instrumentalarthābhinirvṛttyā arthābhinirvṛttibhyām arthābhinirvṛttibhiḥ
Dativearthābhinirvṛttyai arthābhinirvṛttaye arthābhinirvṛttibhyām arthābhinirvṛttibhyaḥ
Ablativearthābhinirvṛttyāḥ arthābhinirvṛtteḥ arthābhinirvṛttibhyām arthābhinirvṛttibhyaḥ
Genitivearthābhinirvṛttyāḥ arthābhinirvṛtteḥ arthābhinirvṛttyoḥ arthābhinirvṛttīnām
Locativearthābhinirvṛttyām arthābhinirvṛttau arthābhinirvṛttyoḥ arthābhinirvṛttiṣu

Compound arthābhinirvṛtti -

Adverb -arthābhinirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria