Declension table of ?arthābhāva

Deva

MasculineSingularDualPlural
Nominativearthābhāvaḥ arthābhāvau arthābhāvāḥ
Vocativearthābhāva arthābhāvau arthābhāvāḥ
Accusativearthābhāvam arthābhāvau arthābhāvān
Instrumentalarthābhāvena arthābhāvābhyām arthābhāvaiḥ arthābhāvebhiḥ
Dativearthābhāvāya arthābhāvābhyām arthābhāvebhyaḥ
Ablativearthābhāvāt arthābhāvābhyām arthābhāvebhyaḥ
Genitivearthābhāvasya arthābhāvayoḥ arthābhāvānām
Locativearthābhāve arthābhāvayoḥ arthābhāveṣu

Compound arthābhāva -

Adverb -arthābhāvam -arthābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria