Declension table of ?arpiśa

Deva

NeuterSingularDualPlural
Nominativearpiśam arpiśe arpiśāni
Vocativearpiśa arpiśe arpiśāni
Accusativearpiśam arpiśe arpiśāni
Instrumentalarpiśena arpiśābhyām arpiśaiḥ
Dativearpiśāya arpiśābhyām arpiśebhyaḥ
Ablativearpiśāt arpiśābhyām arpiśebhyaḥ
Genitivearpiśasya arpiśayoḥ arpiśānām
Locativearpiśe arpiśayoḥ arpiśeṣu

Compound arpiśa -

Adverb -arpiśam -arpiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria