Declension table of ?arpitoptā

Deva

FeminineSingularDualPlural
Nominativearpitoptā arpitopte arpitoptāḥ
Vocativearpitopte arpitopte arpitoptāḥ
Accusativearpitoptām arpitopte arpitoptāḥ
Instrumentalarpitoptayā arpitoptābhyām arpitoptābhiḥ
Dativearpitoptāyai arpitoptābhyām arpitoptābhyaḥ
Ablativearpitoptāyāḥ arpitoptābhyām arpitoptābhyaḥ
Genitivearpitoptāyāḥ arpitoptayoḥ arpitoptānām
Locativearpitoptāyām arpitoptayoḥ arpitoptāsu

Adverb -arpitoptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria